Dvādaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वादशः सर्गः

dvādaśaḥ sargaḥ



viveka



apsarobhṛtako dharmaṃ carasītyatha coditaḥ|

ānandena tadā nandaḥ paraṃ vrīḍamupāgamat||1||



tasya vrīḍena mahatā pramodo hṛdi nābhavat|

aprāmodyena vimukhaṃ nāvatasthe vrate manaḥ||2||



kāmarāgapradhāno'pi parihāsasamo'pi san|

paripākagate hetau na sa tanmamṛṣe vacaḥ||3||



aparīkṣakabhāvācca pūrvaṃ matvā divaṃ dhruvam|

tasmāt kṣeṣṇuṃ pariśrutya bhṛśaṃ saṃvegameyivān||4||



tasya svargānnivavṛte saṃkalpāśvo manorathaḥ|

mahāratha ivonmārgādapramattasya sāratheḥ||5||



svargatarṣānnivṛttaśca sadyaḥ svastha ivābhavat|

mṛṣṭādapathyād virato jijīviṣurivāturaḥ||6||



visasmāra priyāṃ bhāryāmapsarodarśanād yathā|

tathānityatayodvignastatyājāpsaraso'pi saḥ||7||



mahatāmapi bhūtānāmāvṛttiriti cintayan|

saṃvegācca sarāgo'pi vītarāga ivābhavat||8||



babhūva sa hi saṃvegaḥ śreyasastasya vṛddhaye|

dhāturedhirivākhyāte paṭhito'kṣaracintakaiḥ||9||



na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ|

triṣu kāleṣu sarveṣu nipāto'stiriva smṛtaḥ||10||



khelagāmī mahābāhurgajendra iva nirmadaḥ|

so'bhyagacchad guruṃ kāle vivakṣurbhāvamātmanaḥ||11||



praṇamya ca gurau murdhnā bāṣpavyākulalocanaḥ|

kṛtvāñjalimuvācedaṃ hriyā kiṃcidavāṅmukhaḥ||12||



apsaraḥ prāptaye yanme bhagavan pratibhūrasi|

nāpsarobhirmamārtho'sti pratibhūtvaṃ tyajāmyaham||13||



śrutvā hyāvartakaṃ svargaṃ saṃsārastha ca citratām|

na martyeṣu na deveṣu pravṛttirmama rocate||14||



yadi prāpya divaṃ yatnānniyamena damena ca|

avitṛptāḥ patantyante svargāya tyāgine namaḥ||15||



ataśca nikhilaṃ lokaṃ viditvā sacarācaram|

sarvaduḥkhakṣayakare tvaddharme parame rame||16||



tasmād vyāsasamāsābhyāṃ tanme vyākhyātumarhasi|

yacchrutvā śṛṇvatāṃ śreṣṭha paramaṃ prāpnuyāṃ padam||17||



tatastasyāśayaṃ jñātvā vipakṣāṇindriyāṇi ca|

śreyaścaivāmukhībhūtaṃ nijagāda tathāgataḥ||18||



aho pratyavamarśo'yaṃ śreyasaste purojavaḥ|

araṇyāṃ mathyamānāyāmagnerdhūma ivotthitaḥ||19||



ciramunmārgavihṛto lolairindriyavājibhiḥ|

avatīrṇo'si panthānaṃ diṣṭyā dṛṣṭyavimūḍhayā||20||



adya te saphalaṃ janma lābho'dya sumahāṃstava|

yasya kāmarasajñasya naiṣkramyāyotsukaṃ manaḥ||21||



loke'sminnālayārāme nivṛttau durlabhā ratiḥ|

vyathante hyapunarbhāvāt prapātādiva bāliśāḥ||22||



duḥkhaṃ na syāt sukhaṃ me syāditi prayatate janaḥ|

atyantaduḥkhoparamaṃ sukhaṃ tacca na budhyate||23||



aribhūteṣvanityeṣu satataṃ duḥkhahetuṣu|

kāmādiṣu jagat saktaṃ na vetti sukhamavyayam||24||



sarvaduḥkhāpahaṃ tattu hastasthamamṛtaṃ tava|

viṣaṃ pītvā yadagadaṃ samaye pātumicchasi||25||



anarhasaṃsārabhayaṃ mānārhaṃ te cikīrṣitam|

rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ||26||



rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ|

sadoṣaṃ salilaṃ dṛṣṭvā pathineva pipāsunā||27||



īdṛśī nāma buddhiste viruddhā rajasābhavat|

rajasā caṇḍavātena vivasvata iva prabhā||28||



sā jighāṃsustamo hārdaṃ yā saṃprati vijṛmbhate|

tamo naiśaṃ prabhā saurī vinirgīrṇeva meruṇā||29||



yuktarūpamidaṃ caiva śuddhasattvasya cetasaḥ|

yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā||30||



dharmacchandamimaṃ tasmādvivardhayitumarhasi|

sarvadharmā hi dharmajña niyamācchandahetavaḥ||31||



satyāṃ gamanabuddhau hi gamanāya pravartate|

śayyābuddhau ca śayanaṃ sthānabuddhau tathā sthitiḥ||32||



antarbhūmigataṃ hyambhaḥ śraddadhāti naro yadā|

arthiṃtve sati yatnena tadā khanati gāmimām||33||



nārthī yadyagninā vā syācchraddadhyāttaṃ na vāraṇau|

mathnīyānnāraṇiṃ kaścittabhaāve sati mathyate||34||



sasyotpattiṃ yadi na vā śraddadhyāt kārṣakaḥ kṣitau|

arthī sasyena vā na syād bījāni na vaped bhuvi||35||



ataśca hasta ityuktā mayā śraddhā viśeṣataḥ|

yasmād gṛṇhāti saddharmaṃ dāyaṃ hasta yato yathāḥ||36||



prādhānyādindriyamiti sthiratvād balamityataḥ|

guṇadāridrayaśamanād dhanamityabhivarṇitā||37||



rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā|

loke'smin durlabhatvācca ratnamityabhibhāṣitā||38||



punaśca bījamityuktā nimittaṃ śreyaso yadā|

pāvanārthena pāpasya nadītyabhihitā punaḥ||39||



yasmāddharmasya cotpattau śraddhā kāraṇamuttamam|

mayoktā kāryatastasmāttatra tatra tathā tathā||40||



śraddhāṅkuramimaṃ tasmāt saṃvardhayitumarhasi|

tadvṛddhau vardhate dharmo mūlavṛddhau yathā drumaḥ||41||



vyākulaṃ darśanaṃ yasya durbalo yasya niścayaḥ|

tasya pāriplavā śraddhā na hiṃ kṛtyāya vartate||42||



yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā

tāvacchraddhā na bhavati balasthā sthirā vā|

dṛṣṭe tattve niyamaparibhūtendriyasya

śraddhāvṛkṣo bhavati saphalaścāśrayaśca||43||



saundarananda mahākāvya meṃ "viveka" nāmaka dvādaśa sarga samāpta|